2013年8月3日 星期六

1: Anityavarga (無常品)對照表(梵文《法句經》Udānavarga):

1: Anityavarga (無常品)對照表:

偈次

梵文《法句經》

1: Anityavarga (無常品)45頌

《法集要頌經》(T213)

〈1 有為品〉40頌

巴利《法句經》

〈5 Bāla 愚人品〉60-75頌

4

ko nu harṣaḥ ka ānanda evam prajvalite sati |

andhakāram praviṣṭāḥ stha pradīpam na gaveṣatha ||

如燭熾焰時,擲物在暗處,不使智燈尋,恒為煩惱覆。 (1.4)

眾生常在熾燃中,有何可喜可笑?當被黑暗遮蔽時,你為何不尋求燈明?(11.1)146

5

yāni imāny apaviddhāni vikṣiptāni diśo diśam |

kapotavarṇāny asthīni tāni drṣṭveha kā ratiḥ ||

人身有形器,棄散在諸方,骸骨如鴿色,觀斯有何樂? (1.5)

那些鴿色的骨頭,像秋瓜被拋棄,見到此事,世間有何可愛戀?(11.4)149

17

yathā daṇḍena gopālo gāḥ prāpayati gocaram |

evam rogair jarā mṛtyuḥ āyuḥ prāpayate nṛṇām ||

如人操杖行,牧牛飲飼者,人命亦如是,亦即養命去。 (1.18)

如同牧人執棒,驅逐牛隻至牧場,衰老和死亡,驅逐眾生的壽命。(10.7)135

19

dīrghā jāgarato rātrir dīrgham śrāntasya yojanam |

dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ ||

不寐覺夜長,疲倦道路長,愚迷生死長,希聞於妙法。(1.20)

不睡者的夜晚長,疲倦者的「由旬」長,不知正法的人輪迴生死長。(5.1)60

20

putro me ’sti dhanam me ’stīty evam bālo vihanyate |

ātmaiva hy ātmano nāsti kasya putraḥ kuto dhanam ||

有子兼有財,慳惜遇散壞,愚夫不自觀,何恃有財子?(1.21)

愚者常憂慮:「我有子女,我有財富。」我且無有,何況子女財產?(5.3)62

24

narakam pāpakarmāṇaḥ kṛtapuṇyās tu sadgatim /

anye tu mārgam bhāvya iha nirvāsyanti nirāsravāḥ //

行惡入地獄,修善則生天,若能修善者,漏盡得涅槃。(25)

有人入母胎,惡人入地獄,正直者生天,漏盡者涅槃。(9.11)126

25

naivāntarīkse na samudramadhye na parvatānām vivaram praviśya /

na vidyate 'sau pṛthivī pradeśo yatra sthitam na prasaheta mṛtyuḥ //

非空非海中,非入山窟間,無有地方所,脫止不受死。 (1.27)

不論在空中、海中,或進入山洞裡,世上沒有一處地方能逃脫死亡。(9.13)128

28

jīryanti vai rājarathāḥ sucitrā hy atho śarīram api jarām upaiti /

satām tu dharmo na jarām upaiti santo hi tam satsu nivedayanti ||

如囚被繫縛,所欲無能益,亦如朽故車,不久見破壞。(1.30)

如同華麗的王車朽壞,形體也會變老,唯有善人所教的法不會腐朽,善人教導給善人。(11.6)151

34

parijīrṇam idam rūpam roganīḍam prabhaṅguram |

bhetsyate pūty asaṃdeham maraṇāntam hi jīvitam ||

------

這衰敗的身體,為疾病的巢穴,污穢臭露的身體敗壞分散,生命終將滅亡。(11.3)148

35

aciraṃ bata kāyo 'yaṃ pṛthivīm adhiśeṣyate /

śunyo vyapetavijñāno nirastaṃ vā kaḍaṅgaram //

四大聚集身,無常詎久留,地種散壞時,神識空何用?(35)

這個身體不久將失去知覺,被鄙視、棄置於地,像一塊無用的木頭。(3.9)41

38

iha varṣam kariṣyāmi hemantam grīṣmam eva ca |

bālo vicintayaty evam antarāyam na paśyati ||

今歲雖云在,冬夏不久停,凡夫貪世樂,中間不驚怖。(1.37)

「我將在此渡過雨季,我將在此渡過夏季。」愚人如此打算,他不知當來的(變化與)危險。(20.14)286

39

taṃ putrapaśusammattaṃ vyāsaktamanasaṃ naram |

sutpaṃ grāmaṃ mahaugha eva mṛtyur ādāya gacchati ||

------

(如同)有人以繫著心欣喜有子有牛,但是(不知)死亡(迅速)帶走他們,如同洪水摧毀沉睡中的村落。(20.15)287

40

na santi putrās trāṇāya na pitā nāpi bāndhavāḥ |

antakenābhibhūtasya na hi trāṇā bhavanti te ||

父母與兄弟,妻子并眷屬,無常來牽引,無能救濟者。(1.38)

兒子、父親、親戚都無法作你的庇護,當死亡到來時,任何親戚都無法救你。(20.16)288

沒有留言:

張貼留言